A 421-20 Yantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/20
Title: Yantracintāmaṇi
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2954
Remarks: I?


Reel No. A 421-20 Inventory No. 82811

Title Yantracintāmaṇiṭīkā

Remarks a commentary on Yantracintāmaṇi by Rāma Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 12v

Size 25.0 x 11.0 cm

Folios 12

Lines per Folio 8–9

Foliation figures on the vsro, in the upper left-hand margin under the marginal title ci.yaṃ. ci. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/2954

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśaṃ bhaje. ||

yaṃtraciṃtāmaṇi (!) likhyate. ||

natvā gaṇapatiṃ rāmo madhusūdananandanaḥ ||

yaṃtraciṃṭāmaṇeṣ ṭī(2)kāṃ kurve haṃ sopapattikām || 1 ||

vilokitāni yaṃtrāṇi kṛtāni bahudhā budhaiḥ ||

yataḥ śiromaṇis teṣāṃ yaṃtraciṃtā(3)maṇir ⟨m⟩mama || 2 ||

yaṃtraciṃtāmaṇi (!) śreṣṭhaḥ kathaṃ na gaṇitād bhavet ||

yasmād agaṇitakṣetravijñānam upajāyate ||

(4) śrūyate kalpitārthānāṃ dātā kalpatarur ⟨d⟩divi ||

akalpitārthado dṛṣṭo yaṃtracintāmaṇir bhuvi || (fol. 1v1–4)

End

iti vidhau kriyamāṇe kujā(7)nnīyamānaṃ jīnārūpaṃ sūtraṃ dinapaṭṭikāyāṃ yatra lagati tanmitā tadeṣṭāṃtyā bhavati (!) atha tatsādha(8)nāya pūrvavad anupātaḥ yadi tryūnalaṃbajyātulyapāpaṣṭhiko ghā trijyātulyaṃ sūtrasaṃjñaṃ karṇas ta- (fol. 12v6–8)

«Sub-colophon:»

iti śrīdaivajñama(2)dhusūdanātmajarāmadaivajñaviracitāyāṃ yaṃtraciṃtāmaṇiṭīkāyāṃ yaṃtropakaraṇasādhanādhikāraḥ pra(3)thamaḥ (fol. 9v1–3)

Microfilm Details

Reel No. A 421/20

Date of Filming 08-08-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-05-2007

Bibliography