A 421-20 Yantracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/20
Title: Yantracintāmaṇi
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2954
Remarks: I?
Reel No. A 421-20 Inventory No. 82811
Title Yantracintāmaṇiṭīkā
Remarks a commentary on Yantracintāmaṇi by Rāma Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios up to 12v
Size 25.0 x 11.0 cm
Folios 12
Lines per Folio 8–9
Foliation figures on the vsro, in the upper left-hand margin under the marginal title ci.yaṃ. ci. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/2954
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśaṃ bhaje. ||
yaṃtraciṃtāmaṇi (!) likhyate. ||
natvā gaṇapatiṃ rāmo madhusūdananandanaḥ ||
yaṃtraciṃṭāmaṇeṣ ṭī(2)kāṃ kurve haṃ sopapattikām || 1 ||
vilokitāni yaṃtrāṇi kṛtāni bahudhā budhaiḥ ||
yataḥ śiromaṇis teṣāṃ yaṃtraciṃtā(3)maṇir ⟨m⟩mama || 2 ||
yaṃtraciṃtāmaṇi (!) śreṣṭhaḥ kathaṃ na gaṇitād bhavet ||
yasmād agaṇitakṣetravijñānam upajāyate ||
(4) śrūyate kalpitārthānāṃ dātā kalpatarur ⟨d⟩divi ||
akalpitārthado dṛṣṭo yaṃtracintāmaṇir bhuvi || (fol. 1v1–4)
End
iti vidhau kriyamāṇe kujā(7)nnīyamānaṃ jīnārūpaṃ sūtraṃ dinapaṭṭikāyāṃ yatra lagati tanmitā tadeṣṭāṃtyā bhavati (!) atha tatsādha(8)nāya pūrvavad anupātaḥ yadi tryūnalaṃbajyātulyapāpaṣṭhiko ghā trijyātulyaṃ sūtrasaṃjñaṃ karṇas ta- (fol. 12v6–8)
«Sub-colophon:»
iti śrīdaivajñama(2)dhusūdanātmajarāmadaivajñaviracitāyāṃ yaṃtraciṃtāmaṇiṭīkāyāṃ yaṃtropakaraṇasādhanādhikāraḥ pra(3)thamaḥ (fol. 9v1–3)
Microfilm Details
Reel No. A 421/20
Date of Filming 08-08-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-05-2007
Bibliography